| Singular | Dual | Plural |
| Nominative |
गभस्तिमती
gabhastimatī
|
गभस्तिमत्यौ
gabhastimatyau
|
गभस्तिमत्यः
gabhastimatyaḥ
|
| Vocative |
गभस्तिमति
gabhastimati
|
गभस्तिमत्यौ
gabhastimatyau
|
गभस्तिमत्यः
gabhastimatyaḥ
|
| Accusative |
गभस्तिमतीम्
gabhastimatīm
|
गभस्तिमत्यौ
gabhastimatyau
|
गभस्तिमतीः
gabhastimatīḥ
|
| Instrumental |
गभस्तिमत्या
gabhastimatyā
|
गभस्तिमतीभ्याम्
gabhastimatībhyām
|
गभस्तिमतीभिः
gabhastimatībhiḥ
|
| Dative |
गभस्तिमत्यै
gabhastimatyai
|
गभस्तिमतीभ्याम्
gabhastimatībhyām
|
गभस्तिमतीभ्यः
gabhastimatībhyaḥ
|
| Ablative |
गभस्तिमत्याः
gabhastimatyāḥ
|
गभस्तिमतीभ्याम्
gabhastimatībhyām
|
गभस्तिमतीभ्यः
gabhastimatībhyaḥ
|
| Genitive |
गभस्तिमत्याः
gabhastimatyāḥ
|
गभस्तिमत्योः
gabhastimatyoḥ
|
गभस्तिमतीनाम्
gabhastimatīnām
|
| Locative |
गभस्तिमत्याम्
gabhastimatyām
|
गभस्तिमत्योः
gabhastimatyoḥ
|
गभस्तिमतीषु
gabhastimatīṣu
|