Sanskrit tools

Sanskrit declension


Declension of गभस्तिमती gabhastimatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गभस्तिमती gabhastimatī
गभस्तिमत्यौ gabhastimatyau
गभस्तिमत्यः gabhastimatyaḥ
Vocative गभस्तिमति gabhastimati
गभस्तिमत्यौ gabhastimatyau
गभस्तिमत्यः gabhastimatyaḥ
Accusative गभस्तिमतीम् gabhastimatīm
गभस्तिमत्यौ gabhastimatyau
गभस्तिमतीः gabhastimatīḥ
Instrumental गभस्तिमत्या gabhastimatyā
गभस्तिमतीभ्याम् gabhastimatībhyām
गभस्तिमतीभिः gabhastimatībhiḥ
Dative गभस्तिमत्यै gabhastimatyai
गभस्तिमतीभ्याम् gabhastimatībhyām
गभस्तिमतीभ्यः gabhastimatībhyaḥ
Ablative गभस्तिमत्याः gabhastimatyāḥ
गभस्तिमतीभ्याम् gabhastimatībhyām
गभस्तिमतीभ्यः gabhastimatībhyaḥ
Genitive गभस्तिमत्याः gabhastimatyāḥ
गभस्तिमत्योः gabhastimatyoḥ
गभस्तिमतीनाम् gabhastimatīnām
Locative गभस्तिमत्याम् gabhastimatyām
गभस्तिमत्योः gabhastimatyoḥ
गभस्तिमतीषु gabhastimatīṣu