Sanskrit tools

Sanskrit declension


Declension of गम्भिष्ठा gambhiṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गम्भिष्ठा gambhiṣṭhā
गम्भिष्ठे gambhiṣṭhe
गम्भिष्ठाः gambhiṣṭhāḥ
Vocative गम्भिष्ठे gambhiṣṭhe
गम्भिष्ठे gambhiṣṭhe
गम्भिष्ठाः gambhiṣṭhāḥ
Accusative गम्भिष्ठाम् gambhiṣṭhām
गम्भिष्ठे gambhiṣṭhe
गम्भिष्ठाः gambhiṣṭhāḥ
Instrumental गम्भिष्ठया gambhiṣṭhayā
गम्भिष्ठाभ्याम् gambhiṣṭhābhyām
गम्भिष्ठाभिः gambhiṣṭhābhiḥ
Dative गम्भिष्ठायै gambhiṣṭhāyai
गम्भिष्ठाभ्याम् gambhiṣṭhābhyām
गम्भिष्ठाभ्यः gambhiṣṭhābhyaḥ
Ablative गम्भिष्ठायाः gambhiṣṭhāyāḥ
गम्भिष्ठाभ्याम् gambhiṣṭhābhyām
गम्भिष्ठाभ्यः gambhiṣṭhābhyaḥ
Genitive गम्भिष्ठायाः gambhiṣṭhāyāḥ
गम्भिष्ठयोः gambhiṣṭhayoḥ
गम्भिष्ठानाम् gambhiṣṭhānām
Locative गम्भिष्ठायाम् gambhiṣṭhāyām
गम्भिष्ठयोः gambhiṣṭhayoḥ
गम्भिष्ठासु gambhiṣṭhāsu