| Singular | Dual | Plural |
| Nominativo |
गम्भिष्ठा
gambhiṣṭhā
|
गम्भिष्ठे
gambhiṣṭhe
|
गम्भिष्ठाः
gambhiṣṭhāḥ
|
| Vocativo |
गम्भिष्ठे
gambhiṣṭhe
|
गम्भिष्ठे
gambhiṣṭhe
|
गम्भिष्ठाः
gambhiṣṭhāḥ
|
| Acusativo |
गम्भिष्ठाम्
gambhiṣṭhām
|
गम्भिष्ठे
gambhiṣṭhe
|
गम्भिष्ठाः
gambhiṣṭhāḥ
|
| Instrumental |
गम्भिष्ठया
gambhiṣṭhayā
|
गम्भिष्ठाभ्याम्
gambhiṣṭhābhyām
|
गम्भिष्ठाभिः
gambhiṣṭhābhiḥ
|
| Dativo |
गम्भिष्ठायै
gambhiṣṭhāyai
|
गम्भिष्ठाभ्याम्
gambhiṣṭhābhyām
|
गम्भिष्ठाभ्यः
gambhiṣṭhābhyaḥ
|
| Ablativo |
गम्भिष्ठायाः
gambhiṣṭhāyāḥ
|
गम्भिष्ठाभ्याम्
gambhiṣṭhābhyām
|
गम्भिष्ठाभ्यः
gambhiṣṭhābhyaḥ
|
| Genitivo |
गम्भिष्ठायाः
gambhiṣṭhāyāḥ
|
गम्भिष्ठयोः
gambhiṣṭhayoḥ
|
गम्भिष्ठानाम्
gambhiṣṭhānām
|
| Locativo |
गम्भिष्ठायाम्
gambhiṣṭhāyām
|
गम्भिष्ठयोः
gambhiṣṭhayoḥ
|
गम्भिष्ठासु
gambhiṣṭhāsu
|