Sanskrit tools

Sanskrit declension


Declension of गम्भीरवेदिनी gambhīravedinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गम्भीरवेदिनी gambhīravedinī
गम्भीरवेदिन्यौ gambhīravedinyau
गम्भीरवेदिन्यः gambhīravedinyaḥ
Vocative गम्भीरवेदिनि gambhīravedini
गम्भीरवेदिन्यौ gambhīravedinyau
गम्भीरवेदिन्यः gambhīravedinyaḥ
Accusative गम्भीरवेदिनीम् gambhīravedinīm
गम्भीरवेदिन्यौ gambhīravedinyau
गम्भीरवेदिनीः gambhīravedinīḥ
Instrumental गम्भीरवेदिन्या gambhīravedinyā
गम्भीरवेदिनीभ्याम् gambhīravedinībhyām
गम्भीरवेदिनीभिः gambhīravedinībhiḥ
Dative गम्भीरवेदिन्यै gambhīravedinyai
गम्भीरवेदिनीभ्याम् gambhīravedinībhyām
गम्भीरवेदिनीभ्यः gambhīravedinībhyaḥ
Ablative गम्भीरवेदिन्याः gambhīravedinyāḥ
गम्भीरवेदिनीभ्याम् gambhīravedinībhyām
गम्भीरवेदिनीभ्यः gambhīravedinībhyaḥ
Genitive गम्भीरवेदिन्याः gambhīravedinyāḥ
गम्भीरवेदिन्योः gambhīravedinyoḥ
गम्भीरवेदिनीनाम् gambhīravedinīnām
Locative गम्भीरवेदिन्याम् gambhīravedinyām
गम्भीरवेदिन्योः gambhīravedinyoḥ
गम्भीरवेदिनीषु gambhīravedinīṣu