Sanskrit tools

Sanskrit declension


Declension of गतजीव gatajīva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतजीवः gatajīvaḥ
गतजीवौ gatajīvau
गतजीवाः gatajīvāḥ
Vocative गतजीव gatajīva
गतजीवौ gatajīvau
गतजीवाः gatajīvāḥ
Accusative गतजीवम् gatajīvam
गतजीवौ gatajīvau
गतजीवान् gatajīvān
Instrumental गतजीवेन gatajīvena
गतजीवाभ्याम् gatajīvābhyām
गतजीवैः gatajīvaiḥ
Dative गतजीवाय gatajīvāya
गतजीवाभ्याम् gatajīvābhyām
गतजीवेभ्यः gatajīvebhyaḥ
Ablative गतजीवात् gatajīvāt
गतजीवाभ्याम् gatajīvābhyām
गतजीवेभ्यः gatajīvebhyaḥ
Genitive गतजीवस्य gatajīvasya
गतजीवयोः gatajīvayoḥ
गतजीवानाम् gatajīvānām
Locative गतजीवे gatajīve
गतजीवयोः gatajīvayoḥ
गतजीवेषु gatajīveṣu