Singular | Dual | Plural | |
Nominative |
गतजीवः
gatajīvaḥ |
गतजीवौ
gatajīvau |
गतजीवाः
gatajīvāḥ |
Vocative |
गतजीव
gatajīva |
गतजीवौ
gatajīvau |
गतजीवाः
gatajīvāḥ |
Accusative |
गतजीवम्
gatajīvam |
गतजीवौ
gatajīvau |
गतजीवान्
gatajīvān |
Instrumental |
गतजीवेन
gatajīvena |
गतजीवाभ्याम्
gatajīvābhyām |
गतजीवैः
gatajīvaiḥ |
Dative |
गतजीवाय
gatajīvāya |
गतजीवाभ्याम्
gatajīvābhyām |
गतजीवेभ्यः
gatajīvebhyaḥ |
Ablative |
गतजीवात्
gatajīvāt |
गतजीवाभ्याम्
gatajīvābhyām |
गतजीवेभ्यः
gatajīvebhyaḥ |
Genitive |
गतजीवस्य
gatajīvasya |
गतजीवयोः
gatajīvayoḥ |
गतजीवानाम्
gatajīvānām |
Locative |
गतजीवे
gatajīve |
गतजीवयोः
gatajīvayoḥ |
गतजीवेषु
gatajīveṣu |