Singular | Dual | Plural | |
Nominativo |
गतजीवः
gatajīvaḥ |
गतजीवौ
gatajīvau |
गतजीवाः
gatajīvāḥ |
Vocativo |
गतजीव
gatajīva |
गतजीवौ
gatajīvau |
गतजीवाः
gatajīvāḥ |
Acusativo |
गतजीवम्
gatajīvam |
गतजीवौ
gatajīvau |
गतजीवान्
gatajīvān |
Instrumental |
गतजीवेन
gatajīvena |
गतजीवाभ्याम्
gatajīvābhyām |
गतजीवैः
gatajīvaiḥ |
Dativo |
गतजीवाय
gatajīvāya |
गतजीवाभ्याम्
gatajīvābhyām |
गतजीवेभ्यः
gatajīvebhyaḥ |
Ablativo |
गतजीवात्
gatajīvāt |
गतजीवाभ्याम्
gatajīvābhyām |
गतजीवेभ्यः
gatajīvebhyaḥ |
Genitivo |
गतजीवस्य
gatajīvasya |
गतजीवयोः
gatajīvayoḥ |
गतजीवानाम्
gatajīvānām |
Locativo |
गतजीवे
gatajīve |
गतजीवयोः
gatajīvayoḥ |
गतजीवेषु
gatajīveṣu |