Sanskrit tools

Sanskrit declension


Declension of गतजीवित gatajīvita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतजीवितः gatajīvitaḥ
गतजीवितौ gatajīvitau
गतजीविताः gatajīvitāḥ
Vocative गतजीवित gatajīvita
गतजीवितौ gatajīvitau
गतजीविताः gatajīvitāḥ
Accusative गतजीवितम् gatajīvitam
गतजीवितौ gatajīvitau
गतजीवितान् gatajīvitān
Instrumental गतजीवितेन gatajīvitena
गतजीविताभ्याम् gatajīvitābhyām
गतजीवितैः gatajīvitaiḥ
Dative गतजीविताय gatajīvitāya
गतजीविताभ्याम् gatajīvitābhyām
गतजीवितेभ्यः gatajīvitebhyaḥ
Ablative गतजीवितात् gatajīvitāt
गतजीविताभ्याम् gatajīvitābhyām
गतजीवितेभ्यः gatajīvitebhyaḥ
Genitive गतजीवितस्य gatajīvitasya
गतजीवितयोः gatajīvitayoḥ
गतजीवितानाम् gatajīvitānām
Locative गतजीविते gatajīvite
गतजीवितयोः gatajīvitayoḥ
गतजीवितेषु gatajīviteṣu