Herramientas de sánscrito

Declinación del sánscrito


Declinación de गतजीवित gatajīvita, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गतजीवितः gatajīvitaḥ
गतजीवितौ gatajīvitau
गतजीविताः gatajīvitāḥ
Vocativo गतजीवित gatajīvita
गतजीवितौ gatajīvitau
गतजीविताः gatajīvitāḥ
Acusativo गतजीवितम् gatajīvitam
गतजीवितौ gatajīvitau
गतजीवितान् gatajīvitān
Instrumental गतजीवितेन gatajīvitena
गतजीविताभ्याम् gatajīvitābhyām
गतजीवितैः gatajīvitaiḥ
Dativo गतजीविताय gatajīvitāya
गतजीविताभ्याम् gatajīvitābhyām
गतजीवितेभ्यः gatajīvitebhyaḥ
Ablativo गतजीवितात् gatajīvitāt
गतजीविताभ्याम् gatajīvitābhyām
गतजीवितेभ्यः gatajīvitebhyaḥ
Genitivo गतजीवितस्य gatajīvitasya
गतजीवितयोः gatajīvitayoḥ
गतजीवितानाम् gatajīvitānām
Locativo गतजीविते gatajīvite
गतजीवितयोः gatajīvitayoḥ
गतजीवितेषु gatajīviteṣu