| Singular | Dual | Plural |
Nominative |
गतजीविता
gatajīvitā
|
गतजीविते
gatajīvite
|
गतजीविताः
gatajīvitāḥ
|
Vocative |
गतजीविते
gatajīvite
|
गतजीविते
gatajīvite
|
गतजीविताः
gatajīvitāḥ
|
Accusative |
गतजीविताम्
gatajīvitām
|
गतजीविते
gatajīvite
|
गतजीविताः
gatajīvitāḥ
|
Instrumental |
गतजीवितया
gatajīvitayā
|
गतजीविताभ्याम्
gatajīvitābhyām
|
गतजीविताभिः
gatajīvitābhiḥ
|
Dative |
गतजीवितायै
gatajīvitāyai
|
गतजीविताभ्याम्
gatajīvitābhyām
|
गतजीविताभ्यः
gatajīvitābhyaḥ
|
Ablative |
गतजीवितायाः
gatajīvitāyāḥ
|
गतजीविताभ्याम्
gatajīvitābhyām
|
गतजीविताभ्यः
gatajīvitābhyaḥ
|
Genitive |
गतजीवितायाः
gatajīvitāyāḥ
|
गतजीवितयोः
gatajīvitayoḥ
|
गतजीवितानाम्
gatajīvitānām
|
Locative |
गतजीवितायाम्
gatajīvitāyām
|
गतजीवितयोः
gatajīvitayoḥ
|
गतजीवितासु
gatajīvitāsu
|