Sanskrit tools

Sanskrit declension


Declension of गतजीविता gatajīvitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतजीविता gatajīvitā
गतजीविते gatajīvite
गतजीविताः gatajīvitāḥ
Vocative गतजीविते gatajīvite
गतजीविते gatajīvite
गतजीविताः gatajīvitāḥ
Accusative गतजीविताम् gatajīvitām
गतजीविते gatajīvite
गतजीविताः gatajīvitāḥ
Instrumental गतजीवितया gatajīvitayā
गतजीविताभ्याम् gatajīvitābhyām
गतजीविताभिः gatajīvitābhiḥ
Dative गतजीवितायै gatajīvitāyai
गतजीविताभ्याम् gatajīvitābhyām
गतजीविताभ्यः gatajīvitābhyaḥ
Ablative गतजीवितायाः gatajīvitāyāḥ
गतजीविताभ्याम् gatajīvitābhyām
गतजीविताभ्यः gatajīvitābhyaḥ
Genitive गतजीवितायाः gatajīvitāyāḥ
गतजीवितयोः gatajīvitayoḥ
गतजीवितानाम् gatajīvitānām
Locative गतजीवितायाम् gatajīvitāyām
गतजीवितयोः gatajīvitayoḥ
गतजीवितासु gatajīvitāsu