| Singular | Dual | Plural |
Nominativo |
गतजीविता
gatajīvitā
|
गतजीविते
gatajīvite
|
गतजीविताः
gatajīvitāḥ
|
Vocativo |
गतजीविते
gatajīvite
|
गतजीविते
gatajīvite
|
गतजीविताः
gatajīvitāḥ
|
Acusativo |
गतजीविताम्
gatajīvitām
|
गतजीविते
gatajīvite
|
गतजीविताः
gatajīvitāḥ
|
Instrumental |
गतजीवितया
gatajīvitayā
|
गतजीविताभ्याम्
gatajīvitābhyām
|
गतजीविताभिः
gatajīvitābhiḥ
|
Dativo |
गतजीवितायै
gatajīvitāyai
|
गतजीविताभ्याम्
gatajīvitābhyām
|
गतजीविताभ्यः
gatajīvitābhyaḥ
|
Ablativo |
गतजीवितायाः
gatajīvitāyāḥ
|
गतजीविताभ्याम्
gatajīvitābhyām
|
गतजीविताभ्यः
gatajīvitābhyaḥ
|
Genitivo |
गतजीवितायाः
gatajīvitāyāḥ
|
गतजीवितयोः
gatajīvitayoḥ
|
गतजीवितानाम्
gatajīvitānām
|
Locativo |
गतजीवितायाम्
gatajīvitāyām
|
गतजीवितयोः
gatajīvitayoḥ
|
गतजीवितासु
gatajīvitāsu
|