Sanskrit tools

Sanskrit declension


Declension of गततोयदा gatatoyadā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गततोयदा gatatoyadā
गततोयदे gatatoyade
गततोयदाः gatatoyadāḥ
Vocative गततोयदे gatatoyade
गततोयदे gatatoyade
गततोयदाः gatatoyadāḥ
Accusative गततोयदाम् gatatoyadām
गततोयदे gatatoyade
गततोयदाः gatatoyadāḥ
Instrumental गततोयदया gatatoyadayā
गततोयदाभ्याम् gatatoyadābhyām
गततोयदाभिः gatatoyadābhiḥ
Dative गततोयदायै gatatoyadāyai
गततोयदाभ्याम् gatatoyadābhyām
गततोयदाभ्यः gatatoyadābhyaḥ
Ablative गततोयदायाः gatatoyadāyāḥ
गततोयदाभ्याम् gatatoyadābhyām
गततोयदाभ्यः gatatoyadābhyaḥ
Genitive गततोयदायाः gatatoyadāyāḥ
गततोयदयोः gatatoyadayoḥ
गततोयदानाम् gatatoyadānām
Locative गततोयदायाम् gatatoyadāyām
गततोयदयोः gatatoyadayoḥ
गततोयदासु gatatoyadāsu