Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गततोयदा gatatoyadā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गततोयदा gatatoyadā
गततोयदे gatatoyade
गततोयदाः gatatoyadāḥ
Vocativo गततोयदे gatatoyade
गततोयदे gatatoyade
गततोयदाः gatatoyadāḥ
Acusativo गततोयदाम् gatatoyadām
गततोयदे gatatoyade
गततोयदाः gatatoyadāḥ
Instrumental गततोयदया gatatoyadayā
गततोयदाभ्याम् gatatoyadābhyām
गततोयदाभिः gatatoyadābhiḥ
Dativo गततोयदायै gatatoyadāyai
गततोयदाभ्याम् gatatoyadābhyām
गततोयदाभ्यः gatatoyadābhyaḥ
Ablativo गततोयदायाः gatatoyadāyāḥ
गततोयदाभ्याम् gatatoyadābhyām
गततोयदाभ्यः gatatoyadābhyaḥ
Genitivo गततोयदायाः gatatoyadāyāḥ
गततोयदयोः gatatoyadayoḥ
गततोयदानाम् gatatoyadānām
Locativo गततोयदायाम् gatatoyadāyām
गततोयदयोः gatatoyadayoḥ
गततोयदासु gatatoyadāsu