Sanskrit tools

Sanskrit declension


Declension of गतदिवस gatadivasa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतदिवसः gatadivasaḥ
गतदिवसौ gatadivasau
गतदिवसाः gatadivasāḥ
Vocative गतदिवस gatadivasa
गतदिवसौ gatadivasau
गतदिवसाः gatadivasāḥ
Accusative गतदिवसम् gatadivasam
गतदिवसौ gatadivasau
गतदिवसान् gatadivasān
Instrumental गतदिवसेन gatadivasena
गतदिवसाभ्याम् gatadivasābhyām
गतदिवसैः gatadivasaiḥ
Dative गतदिवसाय gatadivasāya
गतदिवसाभ्याम् gatadivasābhyām
गतदिवसेभ्यः gatadivasebhyaḥ
Ablative गतदिवसात् gatadivasāt
गतदिवसाभ्याम् gatadivasābhyām
गतदिवसेभ्यः gatadivasebhyaḥ
Genitive गतदिवसस्य gatadivasasya
गतदिवसयोः gatadivasayoḥ
गतदिवसानाम् gatadivasānām
Locative गतदिवसे gatadivase
गतदिवसयोः gatadivasayoḥ
गतदिवसेषु gatadivaseṣu