| Singular | Dual | Plural |
Nominative |
गतदिवसः
gatadivasaḥ
|
गतदिवसौ
gatadivasau
|
गतदिवसाः
gatadivasāḥ
|
Vocative |
गतदिवस
gatadivasa
|
गतदिवसौ
gatadivasau
|
गतदिवसाः
gatadivasāḥ
|
Accusative |
गतदिवसम्
gatadivasam
|
गतदिवसौ
gatadivasau
|
गतदिवसान्
gatadivasān
|
Instrumental |
गतदिवसेन
gatadivasena
|
गतदिवसाभ्याम्
gatadivasābhyām
|
गतदिवसैः
gatadivasaiḥ
|
Dative |
गतदिवसाय
gatadivasāya
|
गतदिवसाभ्याम्
gatadivasābhyām
|
गतदिवसेभ्यः
gatadivasebhyaḥ
|
Ablative |
गतदिवसात्
gatadivasāt
|
गतदिवसाभ्याम्
gatadivasābhyām
|
गतदिवसेभ्यः
gatadivasebhyaḥ
|
Genitive |
गतदिवसस्य
gatadivasasya
|
गतदिवसयोः
gatadivasayoḥ
|
गतदिवसानाम्
gatadivasānām
|
Locative |
गतदिवसे
gatadivase
|
गतदिवसयोः
gatadivasayoḥ
|
गतदिवसेषु
gatadivaseṣu
|