| Singular | Dual | Plural |
Nominativo |
गतदिवसः
gatadivasaḥ
|
गतदिवसौ
gatadivasau
|
गतदिवसाः
gatadivasāḥ
|
Vocativo |
गतदिवस
gatadivasa
|
गतदिवसौ
gatadivasau
|
गतदिवसाः
gatadivasāḥ
|
Acusativo |
गतदिवसम्
gatadivasam
|
गतदिवसौ
gatadivasau
|
गतदिवसान्
gatadivasān
|
Instrumental |
गतदिवसेन
gatadivasena
|
गतदिवसाभ्याम्
gatadivasābhyām
|
गतदिवसैः
gatadivasaiḥ
|
Dativo |
गतदिवसाय
gatadivasāya
|
गतदिवसाभ्याम्
gatadivasābhyām
|
गतदिवसेभ्यः
gatadivasebhyaḥ
|
Ablativo |
गतदिवसात्
gatadivasāt
|
गतदिवसाभ्याम्
gatadivasābhyām
|
गतदिवसेभ्यः
gatadivasebhyaḥ
|
Genitivo |
गतदिवसस्य
gatadivasasya
|
गतदिवसयोः
gatadivasayoḥ
|
गतदिवसानाम्
gatadivasānām
|
Locativo |
गतदिवसे
gatadivase
|
गतदिवसयोः
gatadivasayoḥ
|
गतदिवसेषु
gatadivaseṣu
|