Sanskrit tools

Sanskrit declension


Declension of गतनासिक gatanāsika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतनासिकः gatanāsikaḥ
गतनासिकौ gatanāsikau
गतनासिकाः gatanāsikāḥ
Vocative गतनासिक gatanāsika
गतनासिकौ gatanāsikau
गतनासिकाः gatanāsikāḥ
Accusative गतनासिकम् gatanāsikam
गतनासिकौ gatanāsikau
गतनासिकान् gatanāsikān
Instrumental गतनासिकेन gatanāsikena
गतनासिकाभ्याम् gatanāsikābhyām
गतनासिकैः gatanāsikaiḥ
Dative गतनासिकाय gatanāsikāya
गतनासिकाभ्याम् gatanāsikābhyām
गतनासिकेभ्यः gatanāsikebhyaḥ
Ablative गतनासिकात् gatanāsikāt
गतनासिकाभ्याम् gatanāsikābhyām
गतनासिकेभ्यः gatanāsikebhyaḥ
Genitive गतनासिकस्य gatanāsikasya
गतनासिकयोः gatanāsikayoḥ
गतनासिकानाम् gatanāsikānām
Locative गतनासिके gatanāsike
गतनासिकयोः gatanāsikayoḥ
गतनासिकेषु gatanāsikeṣu