| Singular | Dual | Plural |
Nominativo |
गतनासिकः
gatanāsikaḥ
|
गतनासिकौ
gatanāsikau
|
गतनासिकाः
gatanāsikāḥ
|
Vocativo |
गतनासिक
gatanāsika
|
गतनासिकौ
gatanāsikau
|
गतनासिकाः
gatanāsikāḥ
|
Acusativo |
गतनासिकम्
gatanāsikam
|
गतनासिकौ
gatanāsikau
|
गतनासिकान्
gatanāsikān
|
Instrumental |
गतनासिकेन
gatanāsikena
|
गतनासिकाभ्याम्
gatanāsikābhyām
|
गतनासिकैः
gatanāsikaiḥ
|
Dativo |
गतनासिकाय
gatanāsikāya
|
गतनासिकाभ्याम्
gatanāsikābhyām
|
गतनासिकेभ्यः
gatanāsikebhyaḥ
|
Ablativo |
गतनासिकात्
gatanāsikāt
|
गतनासिकाभ्याम्
gatanāsikābhyām
|
गतनासिकेभ्यः
gatanāsikebhyaḥ
|
Genitivo |
गतनासिकस्य
gatanāsikasya
|
गतनासिकयोः
gatanāsikayoḥ
|
गतनासिकानाम्
gatanāsikānām
|
Locativo |
गतनासिके
gatanāsike
|
गतनासिकयोः
gatanāsikayoḥ
|
गतनासिकेषु
gatanāsikeṣu
|