| Singular | Dual | Plural |
Nominative |
गतनिधनम्
gatanidhanam
|
गतनिधने
gatanidhane
|
गतनिधनानि
gatanidhanāni
|
Vocative |
गतनिधन
gatanidhana
|
गतनिधने
gatanidhane
|
गतनिधनानि
gatanidhanāni
|
Accusative |
गतनिधनम्
gatanidhanam
|
गतनिधने
gatanidhane
|
गतनिधनानि
gatanidhanāni
|
Instrumental |
गतनिधनेन
gatanidhanena
|
गतनिधनाभ्याम्
gatanidhanābhyām
|
गतनिधनैः
gatanidhanaiḥ
|
Dative |
गतनिधनाय
gatanidhanāya
|
गतनिधनाभ्याम्
gatanidhanābhyām
|
गतनिधनेभ्यः
gatanidhanebhyaḥ
|
Ablative |
गतनिधनात्
gatanidhanāt
|
गतनिधनाभ्याम्
gatanidhanābhyām
|
गतनिधनेभ्यः
gatanidhanebhyaḥ
|
Genitive |
गतनिधनस्य
gatanidhanasya
|
गतनिधनयोः
gatanidhanayoḥ
|
गतनिधनानाम्
gatanidhanānām
|
Locative |
गतनिधने
gatanidhane
|
गतनिधनयोः
gatanidhanayoḥ
|
गतनिधनेषु
gatanidhaneṣu
|