Sanskrit tools

Sanskrit declension


Declension of गतनिधन gatanidhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतनिधनम् gatanidhanam
गतनिधने gatanidhane
गतनिधनानि gatanidhanāni
Vocative गतनिधन gatanidhana
गतनिधने gatanidhane
गतनिधनानि gatanidhanāni
Accusative गतनिधनम् gatanidhanam
गतनिधने gatanidhane
गतनिधनानि gatanidhanāni
Instrumental गतनिधनेन gatanidhanena
गतनिधनाभ्याम् gatanidhanābhyām
गतनिधनैः gatanidhanaiḥ
Dative गतनिधनाय gatanidhanāya
गतनिधनाभ्याम् gatanidhanābhyām
गतनिधनेभ्यः gatanidhanebhyaḥ
Ablative गतनिधनात् gatanidhanāt
गतनिधनाभ्याम् gatanidhanābhyām
गतनिधनेभ्यः gatanidhanebhyaḥ
Genitive गतनिधनस्य gatanidhanasya
गतनिधनयोः gatanidhanayoḥ
गतनिधनानाम् gatanidhanānām
Locative गतनिधने gatanidhane
गतनिधनयोः gatanidhanayoḥ
गतनिधनेषु gatanidhaneṣu