| Singular | Dual | Plural |
Nominativo |
गतनिधनम्
gatanidhanam
|
गतनिधने
gatanidhane
|
गतनिधनानि
gatanidhanāni
|
Vocativo |
गतनिधन
gatanidhana
|
गतनिधने
gatanidhane
|
गतनिधनानि
gatanidhanāni
|
Acusativo |
गतनिधनम्
gatanidhanam
|
गतनिधने
gatanidhane
|
गतनिधनानि
gatanidhanāni
|
Instrumental |
गतनिधनेन
gatanidhanena
|
गतनिधनाभ्याम्
gatanidhanābhyām
|
गतनिधनैः
gatanidhanaiḥ
|
Dativo |
गतनिधनाय
gatanidhanāya
|
गतनिधनाभ्याम्
gatanidhanābhyām
|
गतनिधनेभ्यः
gatanidhanebhyaḥ
|
Ablativo |
गतनिधनात्
gatanidhanāt
|
गतनिधनाभ्याम्
gatanidhanābhyām
|
गतनिधनेभ्यः
gatanidhanebhyaḥ
|
Genitivo |
गतनिधनस्य
gatanidhanasya
|
गतनिधनयोः
gatanidhanayoḥ
|
गतनिधनानाम्
gatanidhanānām
|
Locativo |
गतनिधने
gatanidhane
|
गतनिधनयोः
gatanidhanayoḥ
|
गतनिधनेषु
gatanidhaneṣu
|