Sanskrit tools

Sanskrit declension


Declension of गतपापा gatapāpā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतपापा gatapāpā
गतपापे gatapāpe
गतपापाः gatapāpāḥ
Vocative गतपापे gatapāpe
गतपापे gatapāpe
गतपापाः gatapāpāḥ
Accusative गतपापाम् gatapāpām
गतपापे gatapāpe
गतपापाः gatapāpāḥ
Instrumental गतपापया gatapāpayā
गतपापाभ्याम् gatapāpābhyām
गतपापाभिः gatapāpābhiḥ
Dative गतपापायै gatapāpāyai
गतपापाभ्याम् gatapāpābhyām
गतपापाभ्यः gatapāpābhyaḥ
Ablative गतपापायाः gatapāpāyāḥ
गतपापाभ्याम् gatapāpābhyām
गतपापाभ्यः gatapāpābhyaḥ
Genitive गतपापायाः gatapāpāyāḥ
गतपापयोः gatapāpayoḥ
गतपापानाम् gatapāpānām
Locative गतपापायाम् gatapāpāyām
गतपापयोः gatapāpayoḥ
गतपापासु gatapāpāsu