Singular | Dual | Plural | |
Nominative |
गतपापा
gatapāpā |
गतपापे
gatapāpe |
गतपापाः
gatapāpāḥ |
Vocative |
गतपापे
gatapāpe |
गतपापे
gatapāpe |
गतपापाः
gatapāpāḥ |
Accusative |
गतपापाम्
gatapāpām |
गतपापे
gatapāpe |
गतपापाः
gatapāpāḥ |
Instrumental |
गतपापया
gatapāpayā |
गतपापाभ्याम्
gatapāpābhyām |
गतपापाभिः
gatapāpābhiḥ |
Dative |
गतपापायै
gatapāpāyai |
गतपापाभ्याम्
gatapāpābhyām |
गतपापाभ्यः
gatapāpābhyaḥ |
Ablative |
गतपापायाः
gatapāpāyāḥ |
गतपापाभ्याम्
gatapāpābhyām |
गतपापाभ्यः
gatapāpābhyaḥ |
Genitive |
गतपापायाः
gatapāpāyāḥ |
गतपापयोः
gatapāpayoḥ |
गतपापानाम्
gatapāpānām |
Locative |
गतपापायाम्
gatapāpāyām |
गतपापयोः
gatapāpayoḥ |
गतपापासु
gatapāpāsu |