Singular | Dual | Plural | |
Nominativo |
गतपापा
gatapāpā |
गतपापे
gatapāpe |
गतपापाः
gatapāpāḥ |
Vocativo |
गतपापे
gatapāpe |
गतपापे
gatapāpe |
गतपापाः
gatapāpāḥ |
Acusativo |
गतपापाम्
gatapāpām |
गतपापे
gatapāpe |
गतपापाः
gatapāpāḥ |
Instrumental |
गतपापया
gatapāpayā |
गतपापाभ्याम्
gatapāpābhyām |
गतपापाभिः
gatapāpābhiḥ |
Dativo |
गतपापायै
gatapāpāyai |
गतपापाभ्याम्
gatapāpābhyām |
गतपापाभ्यः
gatapāpābhyaḥ |
Ablativo |
गतपापायाः
gatapāpāyāḥ |
गतपापाभ्याम्
gatapāpābhyām |
गतपापाभ्यः
gatapāpābhyaḥ |
Genitivo |
गतपापायाः
gatapāpāyāḥ |
गतपापयोः
gatapāpayoḥ |
गतपापानाम्
gatapāpānām |
Locativo |
गतपापायाम्
gatapāpāyām |
गतपापयोः
gatapāpayoḥ |
गतपापासु
gatapāpāsu |