Sanskrit tools

Sanskrit declension


Declension of गतप्रत्यागता gatapratyāgatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतप्रत्यागता gatapratyāgatā
गतप्रत्यागते gatapratyāgate
गतप्रत्यागताः gatapratyāgatāḥ
Vocative गतप्रत्यागते gatapratyāgate
गतप्रत्यागते gatapratyāgate
गतप्रत्यागताः gatapratyāgatāḥ
Accusative गतप्रत्यागताम् gatapratyāgatām
गतप्रत्यागते gatapratyāgate
गतप्रत्यागताः gatapratyāgatāḥ
Instrumental गतप्रत्यागतया gatapratyāgatayā
गतप्रत्यागताभ्याम् gatapratyāgatābhyām
गतप्रत्यागताभिः gatapratyāgatābhiḥ
Dative गतप्रत्यागतायै gatapratyāgatāyai
गतप्रत्यागताभ्याम् gatapratyāgatābhyām
गतप्रत्यागताभ्यः gatapratyāgatābhyaḥ
Ablative गतप्रत्यागतायाः gatapratyāgatāyāḥ
गतप्रत्यागताभ्याम् gatapratyāgatābhyām
गतप्रत्यागताभ्यः gatapratyāgatābhyaḥ
Genitive गतप्रत्यागतायाः gatapratyāgatāyāḥ
गतप्रत्यागतयोः gatapratyāgatayoḥ
गतप्रत्यागतानाम् gatapratyāgatānām
Locative गतप्रत्यागतायाम् gatapratyāgatāyām
गतप्रत्यागतयोः gatapratyāgatayoḥ
गतप्रत्यागतासु gatapratyāgatāsu