Herramientas de sánscrito

Declinación del sánscrito


Declinación de गतप्रत्यागता gatapratyāgatā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गतप्रत्यागता gatapratyāgatā
गतप्रत्यागते gatapratyāgate
गतप्रत्यागताः gatapratyāgatāḥ
Vocativo गतप्रत्यागते gatapratyāgate
गतप्रत्यागते gatapratyāgate
गतप्रत्यागताः gatapratyāgatāḥ
Acusativo गतप्रत्यागताम् gatapratyāgatām
गतप्रत्यागते gatapratyāgate
गतप्रत्यागताः gatapratyāgatāḥ
Instrumental गतप्रत्यागतया gatapratyāgatayā
गतप्रत्यागताभ्याम् gatapratyāgatābhyām
गतप्रत्यागताभिः gatapratyāgatābhiḥ
Dativo गतप्रत्यागतायै gatapratyāgatāyai
गतप्रत्यागताभ्याम् gatapratyāgatābhyām
गतप्रत्यागताभ्यः gatapratyāgatābhyaḥ
Ablativo गतप्रत्यागतायाः gatapratyāgatāyāḥ
गतप्रत्यागताभ्याम् gatapratyāgatābhyām
गतप्रत्यागताभ्यः gatapratyāgatābhyaḥ
Genitivo गतप्रत्यागतायाः gatapratyāgatāyāḥ
गतप्रत्यागतयोः gatapratyāgatayoḥ
गतप्रत्यागतानाम् gatapratyāgatānām
Locativo गतप्रत्यागतायाम् gatapratyāgatāyām
गतप्रत्यागतयोः gatapratyāgatayoḥ
गतप्रत्यागतासु gatapratyāgatāsu