Sanskrit tools

Sanskrit declension


Declension of गतप्राणा gataprāṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतप्राणा gataprāṇā
गतप्राणे gataprāṇe
गतप्राणाः gataprāṇāḥ
Vocative गतप्राणे gataprāṇe
गतप्राणे gataprāṇe
गतप्राणाः gataprāṇāḥ
Accusative गतप्राणाम् gataprāṇām
गतप्राणे gataprāṇe
गतप्राणाः gataprāṇāḥ
Instrumental गतप्राणया gataprāṇayā
गतप्राणाभ्याम् gataprāṇābhyām
गतप्राणाभिः gataprāṇābhiḥ
Dative गतप्राणायै gataprāṇāyai
गतप्राणाभ्याम् gataprāṇābhyām
गतप्राणाभ्यः gataprāṇābhyaḥ
Ablative गतप्राणायाः gataprāṇāyāḥ
गतप्राणाभ्याम् gataprāṇābhyām
गतप्राणाभ्यः gataprāṇābhyaḥ
Genitive गतप्राणायाः gataprāṇāyāḥ
गतप्राणयोः gataprāṇayoḥ
गतप्राणानाम् gataprāṇānām
Locative गतप्राणायाम् gataprāṇāyām
गतप्राणयोः gataprāṇayoḥ
गतप्राणासु gataprāṇāsu