| Singular | Dual | Plural |
Nominativo |
गतप्राणा
gataprāṇā
|
गतप्राणे
gataprāṇe
|
गतप्राणाः
gataprāṇāḥ
|
Vocativo |
गतप्राणे
gataprāṇe
|
गतप्राणे
gataprāṇe
|
गतप्राणाः
gataprāṇāḥ
|
Acusativo |
गतप्राणाम्
gataprāṇām
|
गतप्राणे
gataprāṇe
|
गतप्राणाः
gataprāṇāḥ
|
Instrumental |
गतप्राणया
gataprāṇayā
|
गतप्राणाभ्याम्
gataprāṇābhyām
|
गतप्राणाभिः
gataprāṇābhiḥ
|
Dativo |
गतप्राणायै
gataprāṇāyai
|
गतप्राणाभ्याम्
gataprāṇābhyām
|
गतप्राणाभ्यः
gataprāṇābhyaḥ
|
Ablativo |
गतप्राणायाः
gataprāṇāyāḥ
|
गतप्राणाभ्याम्
gataprāṇābhyām
|
गतप्राणाभ्यः
gataprāṇābhyaḥ
|
Genitivo |
गतप्राणायाः
gataprāṇāyāḥ
|
गतप्राणयोः
gataprāṇayoḥ
|
गतप्राणानाम्
gataprāṇānām
|
Locativo |
गतप्राणायाम्
gataprāṇāyām
|
गतप्राणयोः
gataprāṇayoḥ
|
गतप्राणासु
gataprāṇāsu
|