Sanskrit tools

Sanskrit declension


Declension of गतभर्तृका gatabhartṛkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतभर्तृका gatabhartṛkā
गतभर्तृके gatabhartṛke
गतभर्तृकाः gatabhartṛkāḥ
Vocative गतभर्तृके gatabhartṛke
गतभर्तृके gatabhartṛke
गतभर्तृकाः gatabhartṛkāḥ
Accusative गतभर्तृकाम् gatabhartṛkām
गतभर्तृके gatabhartṛke
गतभर्तृकाः gatabhartṛkāḥ
Instrumental गतभर्तृकया gatabhartṛkayā
गतभर्तृकाभ्याम् gatabhartṛkābhyām
गतभर्तृकाभिः gatabhartṛkābhiḥ
Dative गतभर्तृकायै gatabhartṛkāyai
गतभर्तृकाभ्याम् gatabhartṛkābhyām
गतभर्तृकाभ्यः gatabhartṛkābhyaḥ
Ablative गतभर्तृकायाः gatabhartṛkāyāḥ
गतभर्तृकाभ्याम् gatabhartṛkābhyām
गतभर्तृकाभ्यः gatabhartṛkābhyaḥ
Genitive गतभर्तृकायाः gatabhartṛkāyāḥ
गतभर्तृकयोः gatabhartṛkayoḥ
गतभर्तृकाणाम् gatabhartṛkāṇām
Locative गतभर्तृकायाम् gatabhartṛkāyām
गतभर्तृकयोः gatabhartṛkayoḥ
गतभर्तृकासु gatabhartṛkāsu