| Singular | Dual | Plural |
Nominative |
गतभर्तृका
gatabhartṛkā
|
गतभर्तृके
gatabhartṛke
|
गतभर्तृकाः
gatabhartṛkāḥ
|
Vocative |
गतभर्तृके
gatabhartṛke
|
गतभर्तृके
gatabhartṛke
|
गतभर्तृकाः
gatabhartṛkāḥ
|
Accusative |
गतभर्तृकाम्
gatabhartṛkām
|
गतभर्तृके
gatabhartṛke
|
गतभर्तृकाः
gatabhartṛkāḥ
|
Instrumental |
गतभर्तृकया
gatabhartṛkayā
|
गतभर्तृकाभ्याम्
gatabhartṛkābhyām
|
गतभर्तृकाभिः
gatabhartṛkābhiḥ
|
Dative |
गतभर्तृकायै
gatabhartṛkāyai
|
गतभर्तृकाभ्याम्
gatabhartṛkābhyām
|
गतभर्तृकाभ्यः
gatabhartṛkābhyaḥ
|
Ablative |
गतभर्तृकायाः
gatabhartṛkāyāḥ
|
गतभर्तृकाभ्याम्
gatabhartṛkābhyām
|
गतभर्तृकाभ्यः
gatabhartṛkābhyaḥ
|
Genitive |
गतभर्तृकायाः
gatabhartṛkāyāḥ
|
गतभर्तृकयोः
gatabhartṛkayoḥ
|
गतभर्तृकाणाम्
gatabhartṛkāṇām
|
Locative |
गतभर्तृकायाम्
gatabhartṛkāyām
|
गतभर्तृकयोः
gatabhartṛkayoḥ
|
गतभर्तृकासु
gatabhartṛkāsu
|