Herramientas de sánscrito

Declinación del sánscrito


Declinación de गतभर्तृका gatabhartṛkā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गतभर्तृका gatabhartṛkā
गतभर्तृके gatabhartṛke
गतभर्तृकाः gatabhartṛkāḥ
Vocativo गतभर्तृके gatabhartṛke
गतभर्तृके gatabhartṛke
गतभर्तृकाः gatabhartṛkāḥ
Acusativo गतभर्तृकाम् gatabhartṛkām
गतभर्तृके gatabhartṛke
गतभर्तृकाः gatabhartṛkāḥ
Instrumental गतभर्तृकया gatabhartṛkayā
गतभर्तृकाभ्याम् gatabhartṛkābhyām
गतभर्तृकाभिः gatabhartṛkābhiḥ
Dativo गतभर्तृकायै gatabhartṛkāyai
गतभर्तृकाभ्याम् gatabhartṛkābhyām
गतभर्तृकाभ्यः gatabhartṛkābhyaḥ
Ablativo गतभर्तृकायाः gatabhartṛkāyāḥ
गतभर्तृकाभ्याम् gatabhartṛkābhyām
गतभर्तृकाभ्यः gatabhartṛkābhyaḥ
Genitivo गतभर्तृकायाः gatabhartṛkāyāḥ
गतभर्तृकयोः gatabhartṛkayoḥ
गतभर्तृकाणाम् gatabhartṛkāṇām
Locativo गतभर्तृकायाम् gatabhartṛkāyām
गतभर्तृकयोः gatabhartṛkayoḥ
गतभर्तृकासु gatabhartṛkāsu