Sanskrit tools

Sanskrit declension


Declension of गतरात्रि gatarātri, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतरात्रिः gatarātriḥ
गतरात्री gatarātrī
गतरात्रयः gatarātrayaḥ
Vocative गतरात्रे gatarātre
गतरात्री gatarātrī
गतरात्रयः gatarātrayaḥ
Accusative गतरात्रिम् gatarātrim
गतरात्री gatarātrī
गतरात्रीः gatarātrīḥ
Instrumental गतरात्र्या gatarātryā
गतरात्रिभ्याम् gatarātribhyām
गतरात्रिभिः gatarātribhiḥ
Dative गतरात्रये gatarātraye
गतरात्र्यै gatarātryai
गतरात्रिभ्याम् gatarātribhyām
गतरात्रिभ्यः gatarātribhyaḥ
Ablative गतरात्रेः gatarātreḥ
गतरात्र्याः gatarātryāḥ
गतरात्रिभ्याम् gatarātribhyām
गतरात्रिभ्यः gatarātribhyaḥ
Genitive गतरात्रेः gatarātreḥ
गतरात्र्याः gatarātryāḥ
गतरात्र्योः gatarātryoḥ
गतरात्रीणाम् gatarātrīṇām
Locative गतरात्रौ gatarātrau
गतरात्र्याम् gatarātryām
गतरात्र्योः gatarātryoḥ
गतरात्रिषु gatarātriṣu