Singular | Dual | Plural | |
Nominativo |
गतरात्रिः
gatarātriḥ |
गतरात्री
gatarātrī |
गतरात्रयः
gatarātrayaḥ |
Vocativo |
गतरात्रे
gatarātre |
गतरात्री
gatarātrī |
गतरात्रयः
gatarātrayaḥ |
Acusativo |
गतरात्रिम्
gatarātrim |
गतरात्री
gatarātrī |
गतरात्रीः
gatarātrīḥ |
Instrumental |
गतरात्र्या
gatarātryā |
गतरात्रिभ्याम्
gatarātribhyām |
गतरात्रिभिः
gatarātribhiḥ |
Dativo |
गतरात्रये
gatarātraye गतरात्र्यै gatarātryai |
गतरात्रिभ्याम्
gatarātribhyām |
गतरात्रिभ्यः
gatarātribhyaḥ |
Ablativo |
गतरात्रेः
gatarātreḥ गतरात्र्याः gatarātryāḥ |
गतरात्रिभ्याम्
gatarātribhyām |
गतरात्रिभ्यः
gatarātribhyaḥ |
Genitivo |
गतरात्रेः
gatarātreḥ गतरात्र्याः gatarātryāḥ |
गतरात्र्योः
gatarātryoḥ |
गतरात्रीणाम्
gatarātrīṇām |
Locativo |
गतरात्रौ
gatarātrau गतरात्र्याम् gatarātryām |
गतरात्र्योः
gatarātryoḥ |
गतरात्रिषु
gatarātriṣu |