Sanskrit tools

Sanskrit declension


Declension of गतवत् gatavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative गतवत् gatavat
गतवती gatavatī
गतवन्ति gatavanti
Vocative गतवत् gatavat
गतवती gatavatī
गतवन्ति gatavanti
Accusative गतवत् gatavat
गतवती gatavatī
गतवन्ति gatavanti
Instrumental गतवता gatavatā
गतवद्भ्याम् gatavadbhyām
गतवद्भिः gatavadbhiḥ
Dative गतवते gatavate
गतवद्भ्याम् gatavadbhyām
गतवद्भ्यः gatavadbhyaḥ
Ablative गतवतः gatavataḥ
गतवद्भ्याम् gatavadbhyām
गतवद्भ्यः gatavadbhyaḥ
Genitive गतवतः gatavataḥ
गतवतोः gatavatoḥ
गतवताम् gatavatām
Locative गतवति gatavati
गतवतोः gatavatoḥ
गतवत्सु gatavatsu