Singular | Dual | Plural | |
Nominative |
गतवत्
gatavat |
गतवती
gatavatī |
गतवन्ति
gatavanti |
Vocative |
गतवत्
gatavat |
गतवती
gatavatī |
गतवन्ति
gatavanti |
Accusative |
गतवत्
gatavat |
गतवती
gatavatī |
गतवन्ति
gatavanti |
Instrumental |
गतवता
gatavatā |
गतवद्भ्याम्
gatavadbhyām |
गतवद्भिः
gatavadbhiḥ |
Dative |
गतवते
gatavate |
गतवद्भ्याम्
gatavadbhyām |
गतवद्भ्यः
gatavadbhyaḥ |
Ablative |
गतवतः
gatavataḥ |
गतवद्भ्याम्
gatavadbhyām |
गतवद्भ्यः
gatavadbhyaḥ |
Genitive |
गतवतः
gatavataḥ |
गतवतोः
gatavatoḥ |
गतवताम्
gatavatām |
Locative |
गतवति
gatavati |
गतवतोः
gatavatoḥ |
गतवत्सु
gatavatsu |