Herramientas de sánscrito

Declinación del sánscrito


Declinación de गतवत् gatavat, n.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo गतवत् gatavat
गतवती gatavatī
गतवन्ति gatavanti
Vocativo गतवत् gatavat
गतवती gatavatī
गतवन्ति gatavanti
Acusativo गतवत् gatavat
गतवती gatavatī
गतवन्ति gatavanti
Instrumental गतवता gatavatā
गतवद्भ्याम् gatavadbhyām
गतवद्भिः gatavadbhiḥ
Dativo गतवते gatavate
गतवद्भ्याम् gatavadbhyām
गतवद्भ्यः gatavadbhyaḥ
Ablativo गतवतः gatavataḥ
गतवद्भ्याम् gatavadbhyām
गतवद्भ्यः gatavadbhyaḥ
Genitivo गतवतः gatavataḥ
गतवतोः gatavatoḥ
गतवताम् gatavatām
Locativo गतवति gatavati
गतवतोः gatavatoḥ
गतवत्सु gatavatsu