Singular | Dual | Plural | |
Nominativo |
गतवत्
gatavat |
गतवती
gatavatī |
गतवन्ति
gatavanti |
Vocativo |
गतवत्
gatavat |
गतवती
gatavatī |
गतवन्ति
gatavanti |
Acusativo |
गतवत्
gatavat |
गतवती
gatavatī |
गतवन्ति
gatavanti |
Instrumental |
गतवता
gatavatā |
गतवद्भ्याम्
gatavadbhyām |
गतवद्भिः
gatavadbhiḥ |
Dativo |
गतवते
gatavate |
गतवद्भ्याम्
gatavadbhyām |
गतवद्भ्यः
gatavadbhyaḥ |
Ablativo |
गतवतः
gatavataḥ |
गतवद्भ्याम्
gatavadbhyām |
गतवद्भ्यः
gatavadbhyaḥ |
Genitivo |
गतवतः
gatavataḥ |
गतवतोः
gatavatoḥ |
गतवताम्
gatavatām |
Locativo |
गतवति
gatavati |
गतवतोः
gatavatoḥ |
गतवत्सु
gatavatsu |