Singular | Dual | Plural | |
Nominative |
गतवयः
gatavayaḥ |
गतवयसी
gatavayasī |
गतवयांसि
gatavayāṁsi |
Vocative |
गतवयः
gatavayaḥ |
गतवयसी
gatavayasī |
गतवयांसि
gatavayāṁsi |
Accusative |
गतवयः
gatavayaḥ |
गतवयसी
gatavayasī |
गतवयांसि
gatavayāṁsi |
Instrumental |
गतवयसा
gatavayasā |
गतवयोभ्याम्
gatavayobhyām |
गतवयोभिः
gatavayobhiḥ |
Dative |
गतवयसे
gatavayase |
गतवयोभ्याम्
gatavayobhyām |
गतवयोभ्यः
gatavayobhyaḥ |
Ablative |
गतवयसः
gatavayasaḥ |
गतवयोभ्याम्
gatavayobhyām |
गतवयोभ्यः
gatavayobhyaḥ |
Genitive |
गतवयसः
gatavayasaḥ |
गतवयसोः
gatavayasoḥ |
गतवयसाम्
gatavayasām |
Locative |
गतवयसि
gatavayasi |
गतवयसोः
gatavayasoḥ |
गतवयःसु
gatavayaḥsu गतवयस्सु gatavayassu |