Sanskrit tools

Sanskrit declension


Declension of गतवयस् gatavayas, n.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative गतवयः gatavayaḥ
गतवयसी gatavayasī
गतवयांसि gatavayāṁsi
Vocative गतवयः gatavayaḥ
गतवयसी gatavayasī
गतवयांसि gatavayāṁsi
Accusative गतवयः gatavayaḥ
गतवयसी gatavayasī
गतवयांसि gatavayāṁsi
Instrumental गतवयसा gatavayasā
गतवयोभ्याम् gatavayobhyām
गतवयोभिः gatavayobhiḥ
Dative गतवयसे gatavayase
गतवयोभ्याम् gatavayobhyām
गतवयोभ्यः gatavayobhyaḥ
Ablative गतवयसः gatavayasaḥ
गतवयोभ्याम् gatavayobhyām
गतवयोभ्यः gatavayobhyaḥ
Genitive गतवयसः gatavayasaḥ
गतवयसोः gatavayasoḥ
गतवयसाम् gatavayasām
Locative गतवयसि gatavayasi
गतवयसोः gatavayasoḥ
गतवयःसु gatavayaḥsu
गतवयस्सु gatavayassu