Singular | Dual | Plural | |
Nominativo |
गतवयः
gatavayaḥ |
गतवयसी
gatavayasī |
गतवयांसि
gatavayāṁsi |
Vocativo |
गतवयः
gatavayaḥ |
गतवयसी
gatavayasī |
गतवयांसि
gatavayāṁsi |
Acusativo |
गतवयः
gatavayaḥ |
गतवयसी
gatavayasī |
गतवयांसि
gatavayāṁsi |
Instrumental |
गतवयसा
gatavayasā |
गतवयोभ्याम्
gatavayobhyām |
गतवयोभिः
gatavayobhiḥ |
Dativo |
गतवयसे
gatavayase |
गतवयोभ्याम्
gatavayobhyām |
गतवयोभ्यः
gatavayobhyaḥ |
Ablativo |
गतवयसः
gatavayasaḥ |
गतवयोभ्याम्
gatavayobhyām |
गतवयोभ्यः
gatavayobhyaḥ |
Genitivo |
गतवयसः
gatavayasaḥ |
गतवयसोः
gatavayasoḥ |
गतवयसाम्
gatavayasām |
Locativo |
गतवयसि
gatavayasi |
गतवयसोः
gatavayasoḥ |
गतवयःसु
gatavayaḥsu गतवयस्सु gatavayassu |