| Singular | Dual | Plural |
Nominative |
गतवयस्कम्
gatavayaskam
|
गतवयस्के
gatavayaske
|
गतवयस्कानि
gatavayaskāni
|
Vocative |
गतवयस्क
gatavayaska
|
गतवयस्के
gatavayaske
|
गतवयस्कानि
gatavayaskāni
|
Accusative |
गतवयस्कम्
gatavayaskam
|
गतवयस्के
gatavayaske
|
गतवयस्कानि
gatavayaskāni
|
Instrumental |
गतवयस्केन
gatavayaskena
|
गतवयस्काभ्याम्
gatavayaskābhyām
|
गतवयस्कैः
gatavayaskaiḥ
|
Dative |
गतवयस्काय
gatavayaskāya
|
गतवयस्काभ्याम्
gatavayaskābhyām
|
गतवयस्केभ्यः
gatavayaskebhyaḥ
|
Ablative |
गतवयस्कात्
gatavayaskāt
|
गतवयस्काभ्याम्
gatavayaskābhyām
|
गतवयस्केभ्यः
gatavayaskebhyaḥ
|
Genitive |
गतवयस्कस्य
gatavayaskasya
|
गतवयस्कयोः
gatavayaskayoḥ
|
गतवयस्कानाम्
gatavayaskānām
|
Locative |
गतवयस्के
gatavayaske
|
गतवयस्कयोः
gatavayaskayoḥ
|
गतवयस्केषु
gatavayaskeṣu
|