Herramientas de sánscrito

Declinación del sánscrito


Declinación de गतवयस्क gatavayaska, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गतवयस्कम् gatavayaskam
गतवयस्के gatavayaske
गतवयस्कानि gatavayaskāni
Vocativo गतवयस्क gatavayaska
गतवयस्के gatavayaske
गतवयस्कानि gatavayaskāni
Acusativo गतवयस्कम् gatavayaskam
गतवयस्के gatavayaske
गतवयस्कानि gatavayaskāni
Instrumental गतवयस्केन gatavayaskena
गतवयस्काभ्याम् gatavayaskābhyām
गतवयस्कैः gatavayaskaiḥ
Dativo गतवयस्काय gatavayaskāya
गतवयस्काभ्याम् gatavayaskābhyām
गतवयस्केभ्यः gatavayaskebhyaḥ
Ablativo गतवयस्कात् gatavayaskāt
गतवयस्काभ्याम् gatavayaskābhyām
गतवयस्केभ्यः gatavayaskebhyaḥ
Genitivo गतवयस्कस्य gatavayaskasya
गतवयस्कयोः gatavayaskayoḥ
गतवयस्कानाम् gatavayaskānām
Locativo गतवयस्के gatavayaske
गतवयस्कयोः gatavayaskayoḥ
गतवयस्केषु gatavayaskeṣu