| Singular | Dual | Plural |
Nominativo |
गतवयस्कम्
gatavayaskam
|
गतवयस्के
gatavayaske
|
गतवयस्कानि
gatavayaskāni
|
Vocativo |
गतवयस्क
gatavayaska
|
गतवयस्के
gatavayaske
|
गतवयस्कानि
gatavayaskāni
|
Acusativo |
गतवयस्कम्
gatavayaskam
|
गतवयस्के
gatavayaske
|
गतवयस्कानि
gatavayaskāni
|
Instrumental |
गतवयस्केन
gatavayaskena
|
गतवयस्काभ्याम्
gatavayaskābhyām
|
गतवयस्कैः
gatavayaskaiḥ
|
Dativo |
गतवयस्काय
gatavayaskāya
|
गतवयस्काभ्याम्
gatavayaskābhyām
|
गतवयस्केभ्यः
gatavayaskebhyaḥ
|
Ablativo |
गतवयस्कात्
gatavayaskāt
|
गतवयस्काभ्याम्
gatavayaskābhyām
|
गतवयस्केभ्यः
gatavayaskebhyaḥ
|
Genitivo |
गतवयस्कस्य
gatavayaskasya
|
गतवयस्कयोः
gatavayaskayoḥ
|
गतवयस्कानाम्
gatavayaskānām
|
Locativo |
गतवयस्के
gatavayaske
|
गतवयस्कयोः
gatavayaskayoḥ
|
गतवयस्केषु
gatavayaskeṣu
|