Sanskrit tools

Sanskrit declension


Declension of गतवित्त gatavitta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतवित्तः gatavittaḥ
गतवित्तौ gatavittau
गतवित्ताः gatavittāḥ
Vocative गतवित्त gatavitta
गतवित्तौ gatavittau
गतवित्ताः gatavittāḥ
Accusative गतवित्तम् gatavittam
गतवित्तौ gatavittau
गतवित्तान् gatavittān
Instrumental गतवित्तेन gatavittena
गतवित्ताभ्याम् gatavittābhyām
गतवित्तैः gatavittaiḥ
Dative गतवित्ताय gatavittāya
गतवित्ताभ्याम् gatavittābhyām
गतवित्तेभ्यः gatavittebhyaḥ
Ablative गतवित्तात् gatavittāt
गतवित्ताभ्याम् gatavittābhyām
गतवित्तेभ्यः gatavittebhyaḥ
Genitive गतवित्तस्य gatavittasya
गतवित्तयोः gatavittayoḥ
गतवित्तानाम् gatavittānām
Locative गतवित्ते gatavitte
गतवित्तयोः gatavittayoḥ
गतवित्तेषु gatavitteṣu