Herramientas de sánscrito

Declinación del sánscrito


Declinación de गतवित्त gatavitta, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गतवित्तः gatavittaḥ
गतवित्तौ gatavittau
गतवित्ताः gatavittāḥ
Vocativo गतवित्त gatavitta
गतवित्तौ gatavittau
गतवित्ताः gatavittāḥ
Acusativo गतवित्तम् gatavittam
गतवित्तौ gatavittau
गतवित्तान् gatavittān
Instrumental गतवित्तेन gatavittena
गतवित्ताभ्याम् gatavittābhyām
गतवित्तैः gatavittaiḥ
Dativo गतवित्ताय gatavittāya
गतवित्ताभ्याम् gatavittābhyām
गतवित्तेभ्यः gatavittebhyaḥ
Ablativo गतवित्तात् gatavittāt
गतवित्ताभ्याम् gatavittābhyām
गतवित्तेभ्यः gatavittebhyaḥ
Genitivo गतवित्तस्य gatavittasya
गतवित्तयोः gatavittayoḥ
गतवित्तानाम् gatavittānām
Locativo गतवित्ते gatavitte
गतवित्तयोः gatavittayoḥ
गतवित्तेषु gatavitteṣu