Sanskrit tools

Sanskrit declension


Declension of गतविभवा gatavibhavā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतविभवा gatavibhavā
गतविभवे gatavibhave
गतविभवाः gatavibhavāḥ
Vocative गतविभवे gatavibhave
गतविभवे gatavibhave
गतविभवाः gatavibhavāḥ
Accusative गतविभवाम् gatavibhavām
गतविभवे gatavibhave
गतविभवाः gatavibhavāḥ
Instrumental गतविभवया gatavibhavayā
गतविभवाभ्याम् gatavibhavābhyām
गतविभवाभिः gatavibhavābhiḥ
Dative गतविभवायै gatavibhavāyai
गतविभवाभ्याम् gatavibhavābhyām
गतविभवाभ्यः gatavibhavābhyaḥ
Ablative गतविभवायाः gatavibhavāyāḥ
गतविभवाभ्याम् gatavibhavābhyām
गतविभवाभ्यः gatavibhavābhyaḥ
Genitive गतविभवायाः gatavibhavāyāḥ
गतविभवयोः gatavibhavayoḥ
गतविभवानाम् gatavibhavānām
Locative गतविभवायाम् gatavibhavāyām
गतविभवयोः gatavibhavayoḥ
गतविभवासु gatavibhavāsu