| Singular | Dual | Plural |
Nominative |
गतविभवा
gatavibhavā
|
गतविभवे
gatavibhave
|
गतविभवाः
gatavibhavāḥ
|
Vocative |
गतविभवे
gatavibhave
|
गतविभवे
gatavibhave
|
गतविभवाः
gatavibhavāḥ
|
Accusative |
गतविभवाम्
gatavibhavām
|
गतविभवे
gatavibhave
|
गतविभवाः
gatavibhavāḥ
|
Instrumental |
गतविभवया
gatavibhavayā
|
गतविभवाभ्याम्
gatavibhavābhyām
|
गतविभवाभिः
gatavibhavābhiḥ
|
Dative |
गतविभवायै
gatavibhavāyai
|
गतविभवाभ्याम्
gatavibhavābhyām
|
गतविभवाभ्यः
gatavibhavābhyaḥ
|
Ablative |
गतविभवायाः
gatavibhavāyāḥ
|
गतविभवाभ्याम्
gatavibhavābhyām
|
गतविभवाभ्यः
gatavibhavābhyaḥ
|
Genitive |
गतविभवायाः
gatavibhavāyāḥ
|
गतविभवयोः
gatavibhavayoḥ
|
गतविभवानाम्
gatavibhavānām
|
Locative |
गतविभवायाम्
gatavibhavāyām
|
गतविभवयोः
gatavibhavayoḥ
|
गतविभवासु
gatavibhavāsu
|