Herramientas de sánscrito

Declinación del sánscrito


Declinación de गतविभवा gatavibhavā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गतविभवा gatavibhavā
गतविभवे gatavibhave
गतविभवाः gatavibhavāḥ
Vocativo गतविभवे gatavibhave
गतविभवे gatavibhave
गतविभवाः gatavibhavāḥ
Acusativo गतविभवाम् gatavibhavām
गतविभवे gatavibhave
गतविभवाः gatavibhavāḥ
Instrumental गतविभवया gatavibhavayā
गतविभवाभ्याम् gatavibhavābhyām
गतविभवाभिः gatavibhavābhiḥ
Dativo गतविभवायै gatavibhavāyai
गतविभवाभ्याम् gatavibhavābhyām
गतविभवाभ्यः gatavibhavābhyaḥ
Ablativo गतविभवायाः gatavibhavāyāḥ
गतविभवाभ्याम् gatavibhavābhyām
गतविभवाभ्यः gatavibhavābhyaḥ
Genitivo गतविभवायाः gatavibhavāyāḥ
गतविभवयोः gatavibhavayoḥ
गतविभवानाम् gatavibhavānām
Locativo गतविभवायाम् gatavibhavāyām
गतविभवयोः gatavibhavayoḥ
गतविभवासु gatavibhavāsu