Sanskrit tools

Sanskrit declension


Declension of गतव्यथा gatavyathā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतव्यथा gatavyathā
गतव्यथे gatavyathe
गतव्यथाः gatavyathāḥ
Vocative गतव्यथे gatavyathe
गतव्यथे gatavyathe
गतव्यथाः gatavyathāḥ
Accusative गतव्यथाम् gatavyathām
गतव्यथे gatavyathe
गतव्यथाः gatavyathāḥ
Instrumental गतव्यथया gatavyathayā
गतव्यथाभ्याम् gatavyathābhyām
गतव्यथाभिः gatavyathābhiḥ
Dative गतव्यथायै gatavyathāyai
गतव्यथाभ्याम् gatavyathābhyām
गतव्यथाभ्यः gatavyathābhyaḥ
Ablative गतव्यथायाः gatavyathāyāḥ
गतव्यथाभ्याम् gatavyathābhyām
गतव्यथाभ्यः gatavyathābhyaḥ
Genitive गतव्यथायाः gatavyathāyāḥ
गतव्यथयोः gatavyathayoḥ
गतव्यथानाम् gatavyathānām
Locative गतव्यथायाम् gatavyathāyām
गतव्यथयोः gatavyathayoḥ
गतव्यथासु gatavyathāsu