| Singular | Dual | Plural |
Nominative |
गतव्यथा
gatavyathā
|
गतव्यथे
gatavyathe
|
गतव्यथाः
gatavyathāḥ
|
Vocative |
गतव्यथे
gatavyathe
|
गतव्यथे
gatavyathe
|
गतव्यथाः
gatavyathāḥ
|
Accusative |
गतव्यथाम्
gatavyathām
|
गतव्यथे
gatavyathe
|
गतव्यथाः
gatavyathāḥ
|
Instrumental |
गतव्यथया
gatavyathayā
|
गतव्यथाभ्याम्
gatavyathābhyām
|
गतव्यथाभिः
gatavyathābhiḥ
|
Dative |
गतव्यथायै
gatavyathāyai
|
गतव्यथाभ्याम्
gatavyathābhyām
|
गतव्यथाभ्यः
gatavyathābhyaḥ
|
Ablative |
गतव्यथायाः
gatavyathāyāḥ
|
गतव्यथाभ्याम्
gatavyathābhyām
|
गतव्यथाभ्यः
gatavyathābhyaḥ
|
Genitive |
गतव्यथायाः
gatavyathāyāḥ
|
गतव्यथयोः
gatavyathayoḥ
|
गतव्यथानाम्
gatavyathānām
|
Locative |
गतव्यथायाम्
gatavyathāyām
|
गतव्यथयोः
gatavyathayoḥ
|
गतव्यथासु
gatavyathāsu
|