| Singular | Dual | Plural |
Nominativo |
गतव्यथा
gatavyathā
|
गतव्यथे
gatavyathe
|
गतव्यथाः
gatavyathāḥ
|
Vocativo |
गतव्यथे
gatavyathe
|
गतव्यथे
gatavyathe
|
गतव्यथाः
gatavyathāḥ
|
Acusativo |
गतव्यथाम्
gatavyathām
|
गतव्यथे
gatavyathe
|
गतव्यथाः
gatavyathāḥ
|
Instrumental |
गतव्यथया
gatavyathayā
|
गतव्यथाभ्याम्
gatavyathābhyām
|
गतव्यथाभिः
gatavyathābhiḥ
|
Dativo |
गतव्यथायै
gatavyathāyai
|
गतव्यथाभ्याम्
gatavyathābhyām
|
गतव्यथाभ्यः
gatavyathābhyaḥ
|
Ablativo |
गतव्यथायाः
gatavyathāyāḥ
|
गतव्यथाभ्याम्
gatavyathābhyām
|
गतव्यथाभ्यः
gatavyathābhyaḥ
|
Genitivo |
गतव्यथायाः
gatavyathāyāḥ
|
गतव्यथयोः
gatavyathayoḥ
|
गतव्यथानाम्
gatavyathānām
|
Locativo |
गतव्यथायाम्
gatavyathāyām
|
गतव्यथयोः
gatavyathayoḥ
|
गतव्यथासु
gatavyathāsu
|