Herramientas de sánscrito

Declinación del sánscrito


Declinación de गतव्यथा gatavyathā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गतव्यथा gatavyathā
गतव्यथे gatavyathe
गतव्यथाः gatavyathāḥ
Vocativo गतव्यथे gatavyathe
गतव्यथे gatavyathe
गतव्यथाः gatavyathāḥ
Acusativo गतव्यथाम् gatavyathām
गतव्यथे gatavyathe
गतव्यथाः gatavyathāḥ
Instrumental गतव्यथया gatavyathayā
गतव्यथाभ्याम् gatavyathābhyām
गतव्यथाभिः gatavyathābhiḥ
Dativo गतव्यथायै gatavyathāyai
गतव्यथाभ्याम् gatavyathābhyām
गतव्यथाभ्यः gatavyathābhyaḥ
Ablativo गतव्यथायाः gatavyathāyāḥ
गतव्यथाभ्याम् gatavyathābhyām
गतव्यथाभ्यः gatavyathābhyaḥ
Genitivo गतव्यथायाः gatavyathāyāḥ
गतव्यथयोः gatavyathayoḥ
गतव्यथानाम् gatavyathānām
Locativo गतव्यथायाम् gatavyathāyām
गतव्यथयोः gatavyathayoḥ
गतव्यथासु gatavyathāsu