Sanskrit tools

Sanskrit declension


Declension of गतव्यथ gatavyatha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतव्यथम् gatavyatham
गतव्यथे gatavyathe
गतव्यथानि gatavyathāni
Vocative गतव्यथ gatavyatha
गतव्यथे gatavyathe
गतव्यथानि gatavyathāni
Accusative गतव्यथम् gatavyatham
गतव्यथे gatavyathe
गतव्यथानि gatavyathāni
Instrumental गतव्यथेन gatavyathena
गतव्यथाभ्याम् gatavyathābhyām
गतव्यथैः gatavyathaiḥ
Dative गतव्यथाय gatavyathāya
गतव्यथाभ्याम् gatavyathābhyām
गतव्यथेभ्यः gatavyathebhyaḥ
Ablative गतव्यथात् gatavyathāt
गतव्यथाभ्याम् gatavyathābhyām
गतव्यथेभ्यः gatavyathebhyaḥ
Genitive गतव्यथस्य gatavyathasya
गतव्यथयोः gatavyathayoḥ
गतव्यथानाम् gatavyathānām
Locative गतव्यथे gatavyathe
गतव्यथयोः gatavyathayoḥ
गतव्यथेषु gatavyatheṣu