Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गतव्यथ gatavyatha, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गतव्यथम् gatavyatham
गतव्यथे gatavyathe
गतव्यथानि gatavyathāni
Vocativo गतव्यथ gatavyatha
गतव्यथे gatavyathe
गतव्यथानि gatavyathāni
Acusativo गतव्यथम् gatavyatham
गतव्यथे gatavyathe
गतव्यथानि gatavyathāni
Instrumental गतव्यथेन gatavyathena
गतव्यथाभ्याम् gatavyathābhyām
गतव्यथैः gatavyathaiḥ
Dativo गतव्यथाय gatavyathāya
गतव्यथाभ्याम् gatavyathābhyām
गतव्यथेभ्यः gatavyathebhyaḥ
Ablativo गतव्यथात् gatavyathāt
गतव्यथाभ्याम् gatavyathābhyām
गतव्यथेभ्यः gatavyathebhyaḥ
Genitivo गतव्यथस्य gatavyathasya
गतव्यथयोः gatavyathayoḥ
गतव्यथानाम् gatavyathānām
Locativo गतव्यथे gatavyathe
गतव्यथयोः gatavyathayoḥ
गतव्यथेषु gatavyatheṣu