| Singular | Dual | Plural |
Nominative |
गतसंकल्पाः
gatasaṁkalpāḥ
|
गतसंकल्पौ
gatasaṁkalpau
|
गतसंकल्पाः
gatasaṁkalpāḥ
|
Vocative |
गतसंकल्पाः
gatasaṁkalpāḥ
|
गतसंकल्पौ
gatasaṁkalpau
|
गतसंकल्पाः
gatasaṁkalpāḥ
|
Accusative |
गतसंकल्पाम्
gatasaṁkalpām
|
गतसंकल्पौ
gatasaṁkalpau
|
गतसंकल्पः
gatasaṁkalpaḥ
|
Instrumental |
गतसंकल्पा
gatasaṁkalpā
|
गतसंकल्पाभ्याम्
gatasaṁkalpābhyām
|
गतसंकल्पाभिः
gatasaṁkalpābhiḥ
|
Dative |
गतसंकल्पे
gatasaṁkalpe
|
गतसंकल्पाभ्याम्
gatasaṁkalpābhyām
|
गतसंकल्पाभ्यः
gatasaṁkalpābhyaḥ
|
Ablative |
गतसंकल्पः
gatasaṁkalpaḥ
|
गतसंकल्पाभ्याम्
gatasaṁkalpābhyām
|
गतसंकल्पाभ्यः
gatasaṁkalpābhyaḥ
|
Genitive |
गतसंकल्पः
gatasaṁkalpaḥ
|
गतसंकल्पोः
gatasaṁkalpoḥ
|
गतसंकल्पाम्
gatasaṁkalpām
|
Locative |
गतसंकल्पि
gatasaṁkalpi
|
गतसंकल्पोः
gatasaṁkalpoḥ
|
गतसंकल्पासु
gatasaṁkalpāsu
|