| Singular | Dual | Plural |
Nominativo |
गतसंकल्पाः
gatasaṁkalpāḥ
|
गतसंकल्पौ
gatasaṁkalpau
|
गतसंकल्पाः
gatasaṁkalpāḥ
|
Vocativo |
गतसंकल्पाः
gatasaṁkalpāḥ
|
गतसंकल्पौ
gatasaṁkalpau
|
गतसंकल्पाः
gatasaṁkalpāḥ
|
Acusativo |
गतसंकल्पाम्
gatasaṁkalpām
|
गतसंकल्पौ
gatasaṁkalpau
|
गतसंकल्पः
gatasaṁkalpaḥ
|
Instrumental |
गतसंकल्पा
gatasaṁkalpā
|
गतसंकल्पाभ्याम्
gatasaṁkalpābhyām
|
गतसंकल्पाभिः
gatasaṁkalpābhiḥ
|
Dativo |
गतसंकल्पे
gatasaṁkalpe
|
गतसंकल्पाभ्याम्
gatasaṁkalpābhyām
|
गतसंकल्पाभ्यः
gatasaṁkalpābhyaḥ
|
Ablativo |
गतसंकल्पः
gatasaṁkalpaḥ
|
गतसंकल्पाभ्याम्
gatasaṁkalpābhyām
|
गतसंकल्पाभ्यः
gatasaṁkalpābhyaḥ
|
Genitivo |
गतसंकल्पः
gatasaṁkalpaḥ
|
गतसंकल्पोः
gatasaṁkalpoḥ
|
गतसंकल्पाम्
gatasaṁkalpām
|
Locativo |
गतसंकल्पि
gatasaṁkalpi
|
गतसंकल्पोः
gatasaṁkalpoḥ
|
गतसंकल्पासु
gatasaṁkalpāsu
|