Sanskrit tools

Sanskrit declension


Declension of गतसत्त्वा gatasattvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतसत्त्वा gatasattvā
गतसत्त्वे gatasattve
गतसत्त्वाः gatasattvāḥ
Vocative गतसत्त्वे gatasattve
गतसत्त्वे gatasattve
गतसत्त्वाः gatasattvāḥ
Accusative गतसत्त्वाम् gatasattvām
गतसत्त्वे gatasattve
गतसत्त्वाः gatasattvāḥ
Instrumental गतसत्त्वया gatasattvayā
गतसत्त्वाभ्याम् gatasattvābhyām
गतसत्त्वाभिः gatasattvābhiḥ
Dative गतसत्त्वायै gatasattvāyai
गतसत्त्वाभ्याम् gatasattvābhyām
गतसत्त्वाभ्यः gatasattvābhyaḥ
Ablative गतसत्त्वायाः gatasattvāyāḥ
गतसत्त्वाभ्याम् gatasattvābhyām
गतसत्त्वाभ्यः gatasattvābhyaḥ
Genitive गतसत्त्वायाः gatasattvāyāḥ
गतसत्त्वयोः gatasattvayoḥ
गतसत्त्वानाम् gatasattvānām
Locative गतसत्त्वायाम् gatasattvāyām
गतसत्त्वयोः gatasattvayoḥ
गतसत्त्वासु gatasattvāsu