Herramientas de sánscrito

Declinación del sánscrito


Declinación de गतसत्त्वा gatasattvā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गतसत्त्वा gatasattvā
गतसत्त्वे gatasattve
गतसत्त्वाः gatasattvāḥ
Vocativo गतसत्त्वे gatasattve
गतसत्त्वे gatasattve
गतसत्त्वाः gatasattvāḥ
Acusativo गतसत्त्वाम् gatasattvām
गतसत्त्वे gatasattve
गतसत्त्वाः gatasattvāḥ
Instrumental गतसत्त्वया gatasattvayā
गतसत्त्वाभ्याम् gatasattvābhyām
गतसत्त्वाभिः gatasattvābhiḥ
Dativo गतसत्त्वायै gatasattvāyai
गतसत्त्वाभ्याम् gatasattvābhyām
गतसत्त्वाभ्यः gatasattvābhyaḥ
Ablativo गतसत्त्वायाः gatasattvāyāḥ
गतसत्त्वाभ्याम् gatasattvābhyām
गतसत्त्वाभ्यः gatasattvābhyaḥ
Genitivo गतसत्त्वायाः gatasattvāyāḥ
गतसत्त्वयोः gatasattvayoḥ
गतसत्त्वानाम् gatasattvānām
Locativo गतसत्त्वायाम् gatasattvāyām
गतसत्त्वयोः gatasattvayoḥ
गतसत्त्वासु gatasattvāsu