Sanskrit tools

Sanskrit declension


Declension of गतसाध्वसा gatasādhvasā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतसाध्वसा gatasādhvasā
गतसाध्वसे gatasādhvase
गतसाध्वसाः gatasādhvasāḥ
Vocative गतसाध्वसे gatasādhvase
गतसाध्वसे gatasādhvase
गतसाध्वसाः gatasādhvasāḥ
Accusative गतसाध्वसाम् gatasādhvasām
गतसाध्वसे gatasādhvase
गतसाध्वसाः gatasādhvasāḥ
Instrumental गतसाध्वसया gatasādhvasayā
गतसाध्वसाभ्याम् gatasādhvasābhyām
गतसाध्वसाभिः gatasādhvasābhiḥ
Dative गतसाध्वसायै gatasādhvasāyai
गतसाध्वसाभ्याम् gatasādhvasābhyām
गतसाध्वसाभ्यः gatasādhvasābhyaḥ
Ablative गतसाध्वसायाः gatasādhvasāyāḥ
गतसाध्वसाभ्याम् gatasādhvasābhyām
गतसाध्वसाभ्यः gatasādhvasābhyaḥ
Genitive गतसाध्वसायाः gatasādhvasāyāḥ
गतसाध्वसयोः gatasādhvasayoḥ
गतसाध्वसानाम् gatasādhvasānām
Locative गतसाध्वसायाम् gatasādhvasāyām
गतसाध्वसयोः gatasādhvasayoḥ
गतसाध्वसासु gatasādhvasāsu