| Singular | Dual | Plural |
Nominativo |
गतसाध्वसा
gatasādhvasā
|
गतसाध्वसे
gatasādhvase
|
गतसाध्वसाः
gatasādhvasāḥ
|
Vocativo |
गतसाध्वसे
gatasādhvase
|
गतसाध्वसे
gatasādhvase
|
गतसाध्वसाः
gatasādhvasāḥ
|
Acusativo |
गतसाध्वसाम्
gatasādhvasām
|
गतसाध्वसे
gatasādhvase
|
गतसाध्वसाः
gatasādhvasāḥ
|
Instrumental |
गतसाध्वसया
gatasādhvasayā
|
गतसाध्वसाभ्याम्
gatasādhvasābhyām
|
गतसाध्वसाभिः
gatasādhvasābhiḥ
|
Dativo |
गतसाध्वसायै
gatasādhvasāyai
|
गतसाध्वसाभ्याम्
gatasādhvasābhyām
|
गतसाध्वसाभ्यः
gatasādhvasābhyaḥ
|
Ablativo |
गतसाध्वसायाः
gatasādhvasāyāḥ
|
गतसाध्वसाभ्याम्
gatasādhvasābhyām
|
गतसाध्वसाभ्यः
gatasādhvasābhyaḥ
|
Genitivo |
गतसाध्वसायाः
gatasādhvasāyāḥ
|
गतसाध्वसयोः
gatasādhvasayoḥ
|
गतसाध्वसानाम्
gatasādhvasānām
|
Locativo |
गतसाध्वसायाम्
gatasādhvasāyām
|
गतसाध्वसयोः
gatasādhvasayoḥ
|
गतसाध्वसासु
gatasādhvasāsu
|