Sanskrit tools

Sanskrit declension


Declension of गतसार gatasāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गतसारः gatasāraḥ
गतसारौ gatasārau
गतसाराः gatasārāḥ
Vocative गतसार gatasāra
गतसारौ gatasārau
गतसाराः gatasārāḥ
Accusative गतसारम् gatasāram
गतसारौ gatasārau
गतसारान् gatasārān
Instrumental गतसारेण gatasāreṇa
गतसाराभ्याम् gatasārābhyām
गतसारैः gatasāraiḥ
Dative गतसाराय gatasārāya
गतसाराभ्याम् gatasārābhyām
गतसारेभ्यः gatasārebhyaḥ
Ablative गतसारात् gatasārāt
गतसाराभ्याम् gatasārābhyām
गतसारेभ्यः gatasārebhyaḥ
Genitive गतसारस्य gatasārasya
गतसारयोः gatasārayoḥ
गतसाराणाम् gatasārāṇām
Locative गतसारे gatasāre
गतसारयोः gatasārayoḥ
गतसारेषु gatasāreṣu