Herramientas de sánscrito

Declinación del sánscrito


Declinación de गतसार gatasāra, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गतसारः gatasāraḥ
गतसारौ gatasārau
गतसाराः gatasārāḥ
Vocativo गतसार gatasāra
गतसारौ gatasārau
गतसाराः gatasārāḥ
Acusativo गतसारम् gatasāram
गतसारौ gatasārau
गतसारान् gatasārān
Instrumental गतसारेण gatasāreṇa
गतसाराभ्याम् gatasārābhyām
गतसारैः gatasāraiḥ
Dativo गतसाराय gatasārāya
गतसाराभ्याम् gatasārābhyām
गतसारेभ्यः gatasārebhyaḥ
Ablativo गतसारात् gatasārāt
गतसाराभ्याम् gatasārābhyām
गतसारेभ्यः gatasārebhyaḥ
Genitivo गतसारस्य gatasārasya
गतसारयोः gatasārayoḥ
गतसाराणाम् gatasārāṇām
Locativo गतसारे gatasāre
गतसारयोः gatasārayoḥ
गतसारेषु gatasāreṣu